________________
%AAGRAAGRICAR
सम्प्रदायः, न च जीवानां स्कन्धत्वं नोपपद्यते, प्रत्येकमसङ्ख्येयप्रदेशात्मकत्वेन तेषां स्कन्धत्वस्य सुप्रतीतत्वादिति, हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धं, किं प्रभूतोदाहरणाभिधानेनेति चेत्, सत्यं, किन्तु पृथग्भिन्नखरूपविजातीयस्कन्धबहुत्वाभिधानेनाऽऽत्माद्वैतवादं निरस्यति, तथाऽभ्युपगमे मुक्ततरादिव्यव-18 हारोच्छेदप्रसङ्गात्, 'से तमित्यादि निगमनम् ॥४७॥ अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह
से किं तं अचित्ते दव्वखंधे ?, २ अणेगविहे पण्णत्ते, तंजहा-दुपएसिए तिपएसिए जाव दसपएसिए संखिजपएसिए असंखिजपएसिए अणंतपएसिए, से तं अचित्ते
दव्वखंधे (सू०४८) अत्र निर्वचनम्-'अचित्तव्वखंधे' इत्यादि, अविद्यमानचित्तोऽचित्तः स चासौ द्रव्यस्कन्धश्चेति समासः, अयमनेकविधः प्रज्ञप्तः, तद्यथा-द्विप्रदेशिकः स्कन्ध इत्यादि, तत्र प्रकृष्टः पुद्गलास्तिकायदेशः प्रदेशः परमाणुतरित्यर्थः, द्वौ प्रदेशौ यत्र स द्विप्रदेशिकः स चासौ स्कन्धश्च विप्रेशिकस्कन्धः, एवमन्यत्रापि यथायोगं समासः। 'से त' मित्यादि निगमनम् ॥४८॥ अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽह
से किं तं मीसए दव्वखंधे ?, २ अणेगविहे पण्णत्ते, तंजहा-सेणाए अग्गिमे खंधे सेणाए मज्झिमे खंधे सेणाए पच्छिमे खंधे, से तं मीसए दव्वखंधे (सू०४९)
REARS
Jan Educatio
n
al
For Private & Personal Use Only
vw.jainelibrary.org