________________
वृत्तिः
किन्छ
क्षेप:
अनुयो०
स्तुल्यवक्तव्यत्वादिति । 'से किं तं जाणयसरीरभविअसरीरवइरित्ते दब्वखंधे' इति प्रश्ने निर्वचनमाह-जामलधा- णयसरीरभवियसरीरवइरित्ते व्वखंधे तिविहे पन्नत्ते' इत्यादि, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यस्कन्धस्त्रिरीया विधः प्रज्ञप्तः, तद्यथा-सचित्तोऽचित्तो मिश्रः॥४६॥ तत्राऽऽद्यभेदं जिज्ञासुः पृच्छति
से किं तं सचित्ते दव्वखंधे ?, २ अणेगविहे पण्णत्ते, तंजहा-हयखंधे गयखंधे किन्नर
खंधे किंपुरिसखंधे महोरगखंधे गंधव्वखंधे उसभखंधे से तं सचित्ते दव्वखंधे (सू०४७)
अत्रोत्तरम्-'सचित्तद्वखंधे अणेगविहे पण्णत्ते' इत्यादि, चित्तं मनो विज्ञानमिति पर्यायाः, सह चिदत्तेन वर्तत इति सचित्तः, स चासौ द्रव्यस्कन्धश्चेति सचित्तद्रव्यस्कन्धः, 'अनेकविधो' व्यक्तिभेदतोऽनेकप्र
कारः प्रज्ञप्तः, तद्यथा-'हयस्कन्ध' इत्यादि, हया-तुरगः स एव विशिष्टैकपरिणामपरिणतत्वात् स्कन्धो हय
स्कन्धः, एवं गजस्कन्धादिष्वपि समासः, नवरं किन्नरकिम्पुरुषमहोरगा व्यन्तरविशेषाः 'उसभत्ति वृषभः, दि कचिद्गन्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि दृश्यन्ते, सुगमानि च, नवरं 'पसुपसयविहगवानरखंधेत्ति
कचिद् दृश्यते, तत्र पशु:-छगलकः, पसयस्तु आटविको द्विखुरः चतुष्पदविशेषा, विहगः-पक्षी, वानरः-प्रतीतः, स्कन्धशब्दस्तु प्रत्येकं द्रष्टव्यः । इह च सचित्तस्कन्धाधिकाराज्जीवानामेव च परमार्थतः सचेतनत्वात् कथञ्चिच्छरीरैः सहाभेदे सत्यपि हयादीनां सम्बन्धिनो जीवा एव विवक्षिता न तु तदधिष्ठितशरीराणीति
ORXASSASAASAASAASAS
*SCHAAAAAAAAAAA
॥३९॥
Jan Education Intem
For Private
Personal Use Only
www.anelorery.org