________________
से किं तं खंधे ?, २ चउविहे पण्णत्ते, तंजहा-नामखंधे ठवणाखंधे दव्वखंधे भावखंधे (सू०४४) अथ किं तत् स्कन्ध इत्युच्यते इति प्रश्ने निर्वचनमाह-खंधे चउब्विहे' इत्यादि ॥४४॥
नामट्ठवणाओ पुवभणिआणुकमेण भाणिअव्वाओ (सू० ४५) अत्र नामस्कन्धस्थापनास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकसूत्रव्याख्यानुसारेण खयमेव भावनीयम् ॥ ४५ ॥
से किं तं दव्वखंधे ?, २ दुविहे पण्णत्ते, तंजहा आगमतो अ नोआगमतो अ, से किं तं आगमओ दव्वखंधे ?, २ जस्स णं खंधेत्ति पयं सिक्खियं सेसं जहा दवावस्सए तहा भाणिअव्वं, नवरं खंधाभिलावो जाव से किं तं जाणयसरीरभविअसरी
रवइरित्ते दव्वखंधे ?, २ तिविहे पण्णत्ते, तंजहा-सच्चित्ते अचित्ते मीसए (सू० ४६) द्रव्यस्कन्धसूत्रमपि भव्यशरीरद्रव्यस्कन्धसूत्रं यावद् द्रव्यावश्यकोक्तव्याख्यानुसारेणैव भावनीयं, प्राय१ गयाओ प्र.
Jain Education Intel
For Private & Personel Use Only
Hidinelibrary.org