SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ से किं तं खंधे ?, २ चउविहे पण्णत्ते, तंजहा-नामखंधे ठवणाखंधे दव्वखंधे भावखंधे (सू०४४) अथ किं तत् स्कन्ध इत्युच्यते इति प्रश्ने निर्वचनमाह-खंधे चउब्विहे' इत्यादि ॥४४॥ नामट्ठवणाओ पुवभणिआणुकमेण भाणिअव्वाओ (सू० ४५) अत्र नामस्कन्धस्थापनास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकसूत्रव्याख्यानुसारेण खयमेव भावनीयम् ॥ ४५ ॥ से किं तं दव्वखंधे ?, २ दुविहे पण्णत्ते, तंजहा आगमतो अ नोआगमतो अ, से किं तं आगमओ दव्वखंधे ?, २ जस्स णं खंधेत्ति पयं सिक्खियं सेसं जहा दवावस्सए तहा भाणिअव्वं, नवरं खंधाभिलावो जाव से किं तं जाणयसरीरभविअसरी रवइरित्ते दव्वखंधे ?, २ तिविहे पण्णत्ते, तंजहा-सच्चित्ते अचित्ते मीसए (सू० ४६) द्रव्यस्कन्धसूत्रमपि भव्यशरीरद्रव्यस्कन्धसूत्रं यावद् द्रव्यावश्यकोक्तव्याख्यानुसारेणैव भावनीयं, प्राय१ गयाओ प्र. Jain Education Intel For Private & Personel Use Only Hidinelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy