________________
अनुयो० मलधा
वृत्तिः श्रुतनि
रीया
क्षेप
॥३८॥
सुमिति ॥४२॥ तदेवं स्वरूपत उक्तं भावश्रुतमनेनैव चात्राधिकार इत्यतोऽस्यैव पर्यायनिरूपणार्थमाह
तस्स णं इमे एगट्रिआ णाणाघोसा णाणावंजणा नामधेज्जा भवंति, तंजहा-सअसत्तगंथसिद्धंतसासणे आणवयण उवएसे। पन्नवण आगमेऽवि अ एगटा पजवा सुत्ते
॥१॥ (४) से तं सुअं (सू० ४३) 'तस्य' श्रुतस्य 'अमूनि' अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाणि एकार्थिकानि' तत्त्वत एकार्थविषयाणि 'नानाघोआषाणि' पृथगभिन्नोदात्तादिवराणि 'नानाव्यञ्जनानि' पृथगभिन्नाक्षराणि 'नामधेयानि' पर्यायध्वनिरूपाणि भव-13 न्ति, तद्यथा-सुगाहा, व्याख्या-गुरुसमीपे श्रुयत इति श्रुतम्, अर्थानां सूचनात् सूत्रं, विप्रकीर्णार्थग्रन्थनाद ग्रन्थः, सिद्ध-प्रमाणप्रतिष्ठितमर्थमन्तं-संवेदननिष्ठारूपं नयतीति सिद्धान्तः, मिथ्यात्वाविरतिकषायादिप्र-2 वृत्तजीवानां शासनात्-शिक्षणाच्छासनं, प्रवचन मिति पाठान्तरं, तत्रापि प्रशस्तं प्रधानं प्रथमं वा वचनं प्रव-18 चनं, मोक्षार्थमाज्ञाप्यन्ते प्राणिनोनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हिताहितप्रवृत्तिनिवृत्त्युपदेशना-1 दुपदेशः, यथावस्थितजीवादिपदार्थज्ञापनात् प्रज्ञापना, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं वाऽऽ-18 गम इति, 'सूत्रे सूत्रविषये एकार्थाः पर्याया इति गाथार्थः ॥ १ ॥'से तं सुमित्यादि, तदेतन्नामादिभेदैरुक्तं श्रुतमित्यर्थः । [इति अनुयोगद्वारग्रन्थे श्रुताधिकारः कथितः ॥४३॥ अथ स्कन्धाधिकारः कथ्यते- साम्प्रतं यदुक्तं 'स्कन्धं निक्षेप्स्यामी'ति, तत्सम्पादनार्थमुपक्रमते
॥३८॥
Jain Education
a
l
For Private & Personel Use Only
Mr.jainelibrary.org