SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ से किं तं लोउत्तरिअं नोआगमतो भावसुअं?, २ जं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयपचुप्पण्णमणागयजाणएहिं सव्वण्णूहिं सव्वदरिसीहिं तिलुक्कवहितमहितपूइएहिं अप्पडिहयवरणाणदंसणधरेहिं पणीअं दुवालसंगं गणिपिडगं, तंजहा-आयारो सूअगडो ठाणं समवाओ विवाहपण्णत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइअदसाओ पण्हावागरणाइं विवागसुअं, दिट्ठीवाओ अ, से तं लोउत्तरियं नोआगमतो भावसुअं, से तं नोआगमतो भावसुअं, से तं भावसुअं (सू० ४२) लोकोत्तरैः-लोकप्रधानरर्हद्भिः प्रणीतं लोकोत्तरिकं, किं पुनस्तदित्याह 'लोउत्तरियं भावसुअं जं इममित्यादि, यदिदमर्हद्भिर्दादशाङ्गं गणिपिटकं प्रणीतं तल्लोकोत्तरिक भावश्रुतमिति सम्बन्धः, तद्यथा-'आयारो सुयगडमि'(डो इ)त्यादि, तत्र सदेवमनुजासुरलोकविरचितां पूजामहन्तीति अर्हन्तस्तैः, एवंभूताश्चातीर्थकरा अपि केवल्यायो भवन्त्यतस्तीर्थकरप्रतिपत्तये आह-'भगवद्भिरिति, समस्तैश्वर्यनिरुपमरूपयशाश्रीधर्मप्रयत्नवद्भिरित्यर्थः, इत्थंभूताश्च अनाद्यप्रतिघज्ञानादिमन्तः केचित् कैश्चिदभ्युपगम्यन्ते, उक्तं चैतद्वादिभिः-"ज्ञानम अनु. ७ Jain Educationa l For Private Personel Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy