SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ऽऽगमत्वादिति भावात आगमतः-आगममाश्रित्य भाववतु (सू० ३९) OASIS ASSASSIOGIAI |श्रुतं भावप्रधानं वा श्रुतं भावश्रुतं, तद् विविधं प्रज्ञप्तम्-आगमतो नोआगमतश्च ॥ ३८ ॥ तत्राऽऽद्यभेदनिरूपणार्थमाह से किं तं आगमतोभावसुअं?, २ जाणए उवउत्ते, से तं आगमतो भावसुअं (सू०३९) अत्रोत्तरं-श्रुतंपदार्थज्ञस्तत्र चोपयुक्त आगमतः-आगममाश्रित्य भावश्रुतं, श्रुतोपयोगपरिणामस्य सद्भा-12 वात् तस्य चाऽऽगमत्वादिति भावः, 'से तमित्यादि निगमनम् ॥ ३९ ॥ अथ द्वितीयभेद उच्यते से किं तं नोआगमतो भावसुअं?, २ दुविहं पण्णत्तं, तंजहा-लोइअं लोगुत्तरिअं च (सू० ४०) अत्रोत्तरम्-'नोआगमओ भावसुअंदुविहं पण्णत्तं, लोइयं लोउत्तरिअमित्यादि ॥ ४० ॥ अत्राऽऽद्यभेदनिरूपणार्थमाह से किं तं लोइअं नोआगमतो भावसुअं?, २ जं इमं अण्णाणिएहि मिच्छदिट्ठीहिंसच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं रामायणं भीमासुरुवं कोडिल्लयं घोडयमुहं सगडभदिआउ कप्पासि णागसुहुमं कणगसत्तरी वेसियं वइसेसियं बुद्धसासणं Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy