________________
ऽऽगमत्वादिति भावात आगमतः-आगममाश्रित्य भाववतु (सू० ३९)
OASIS ASSASSIOGIAI
|श्रुतं भावप्रधानं वा श्रुतं भावश्रुतं, तद् विविधं प्रज्ञप्तम्-आगमतो नोआगमतश्च ॥ ३८ ॥ तत्राऽऽद्यभेदनिरूपणार्थमाह
से किं तं आगमतोभावसुअं?, २ जाणए उवउत्ते, से तं आगमतो भावसुअं (सू०३९) अत्रोत्तरं-श्रुतंपदार्थज्ञस्तत्र चोपयुक्त आगमतः-आगममाश्रित्य भावश्रुतं, श्रुतोपयोगपरिणामस्य सद्भा-12 वात् तस्य चाऽऽगमत्वादिति भावः, 'से तमित्यादि निगमनम् ॥ ३९ ॥ अथ द्वितीयभेद उच्यते
से किं तं नोआगमतो भावसुअं?, २ दुविहं पण्णत्तं, तंजहा-लोइअं लोगुत्तरिअं
च (सू० ४०) अत्रोत्तरम्-'नोआगमओ भावसुअंदुविहं पण्णत्तं, लोइयं लोउत्तरिअमित्यादि ॥ ४० ॥ अत्राऽऽद्यभेदनिरूपणार्थमाह
से किं तं लोइअं नोआगमतो भावसुअं?, २ जं इमं अण्णाणिएहि मिच्छदिट्ठीहिंसच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं रामायणं भीमासुरुवं कोडिल्लयं घोडयमुहं सगडभदिआउ कप्पासि णागसुहुमं कणगसत्तरी वेसियं वइसेसियं बुद्धसासणं
Jain Education
For Private & Personel Use Only
www.jainelibrary.org