________________
स्सयं अवस्संकरणिजं धुवनिग्गहो विसोही अ। अज्झयणछक्कवग्गो नाओ आराहणामग्गो ॥ १॥ (२) समणेणं सावएण य अवस्सकायव्वयं हवइ जम्हा । अंतो अहो
निसस्स य तम्हा आवस्सयं नाम ॥ २ ॥(३) से तं आवस्सयं (सू० २८) 'तस्य आवश्यकस्य 'अमूनि वक्ष्यमाणानि 'एकार्थिकानि परमार्थत एकार्थविषयाणि 'नानाघोपाणि' पृथगभिन्नोदात्तादिखराणि 'नानाव्यञ्जनानि' पृथग्भिन्नककाराद्यक्षराणि 'नामधेयानि' पर्याय-3 | वनयो भवन्ति, तद्यथा-'आवस्सयं' गाहा, व्याख्या-श्रमणादिभिरवश्यं क्रियत इति निपातनादावश्यकम् , अथवा ज्ञानादिगुणा मोक्षो वा आ-समन्तावश्यः क्रियतेऽनेनेत्यावश्यकम् , अथवा आ-समन्तावश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, तैरेव क्रियते यत् तदावश्यकम् , अथवा समग्रस्यापि गुणग्रामस्यावासकमित्यावासकमित्याद्यपरमपि स्वधिया वाच्यं, पूर्वमपि च व्युत्पादितमिदं, तथा मुमुक्षुभिर्नियमानुष्ठेयत्वावश्यकरणीयं, तथा 'ध्रुवनिग्रह' इति अनानादित्वात् कचिदपर्यवसितत्वाच्च ध्रुवं-कर्म तत्फलभूतः संसारो वा तस्य निग्रहहेतुत्वान्निग्रहो ध्रुवनिग्रहः, तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः, तथा सामायिकादिषडध्ययनकलापात्मकत्वाद्ध्ययनषडुर्गः, तथाऽभीष्टार्थसिद्धेः सम्यगुपायत्वात् न्यायः, अथवा जीवकर्मसम्बन्धापनयनान्यायः, अयमभिप्रायो-यथा कारणिकैदृष्टो न्यायो द्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादि
अनु.६
Jain Educa
ional
For Private
Personal use only
w.jainelibrary.org