SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ यत्वादावश्यकत्वं, तद्वाचकस्य श्रोतृणां च तदर्थोपयोगपरिणामसद्भावात् भावत्वं, तद्वाचकाः श्रोतारश्च पत्रकपरावर्तनहस्ताभिनयगात्रसंयतत्वकरकुमलमीलनादिक्रियायुक्ताभवन्ति, क्रियाच नोआगमत्वेन प्रागिहोक्ता 'किरियाऽऽगमो न होइ'त्ति वचनात्, ततश्च क्रियालक्षणे देशे आगमस्याभावात् नोआगमत्वमपि भावनीयं, नोशब्दस्यात्र देशनिषेधवचनवाद, देशे वागमोऽस्ति, लौकिकाभिप्रायेण भारतादेरागमत्वात्, तस्माद् यथानिर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्यं भारतादि वाचयन्ति शृण्वन्ति वा तल्लौकिकं भा-| वावश्यकमिति स्थितं भावमाश्रित्याऽऽवश्यकं भावावश्यकं, भावश्चासावावश्यक चेति वा भावावश्यकमित्यलं विस्तरेण । 'से तमित्यादि निगमनम् ॥ २५ ॥ उक्तो नोआगमतो भावावश्यकप्रथमभेदः, अथ तद्वितीयभेदनिरूपणार्थमाह से किं तं कुप्पावयणियं भावावस्सयं ?, २ जे इमे चरगचीरिंग जाव पासंडत्था इज्जजलिहोमजपोन्दुरुक्कनमोक्कारमाइआइं भावावस्सयाइं करेंति से तं कुप्पावयणिअं भावावस्सयं (सू० २६) अत्र च निर्वचनमाह-'कुप्पावयणियं भावावस्सयं जे इमे इत्यादि, कुत्सितं प्रवचनं येषां ते तथा तेषु भवं कुमावचनिकं भावावश्यकं, किं तद् ?, उच्यते, य एते चरकचीरिकादयः पाषण्डस्था यथावसरं इज्याञ्ज Jan Education For Private Personel Use Only inelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy