________________
अनुयो० मलधा- रीया
॥२८॥
अपयुक्तः साध्वादिरागमतो भावावश्यकम् , आवश्यकार्थोपयोगलक्षणस्याऽऽगमस्यात्र सद्भावात्, भावावश्य- वृत्तिः कता चात्राऽऽवश्यकोपयोगपरिणामस्य सद्भावात्, भावमाश्रित्य आवश्यकमिति व्युत्पत्तेः, अथवाऽऽवश्य- अनुयो० कोपयोगपरिणामानन्यत्वात् साध्वादिरपि भावः, ततश्च भावश्चासावावश्यकं चेति व्युत्पत्तेरप्यसौ मन्तव्य अधि० इति । 'से तमित्यादि निगमनम् ॥ २३ ॥ अथ भावावश्यकद्वितीयभेदनिरूपणार्थमाह
से किं तं नोआगमतो भावावस्सयं?, २ तिविहं पण्णत्तं, तंजहा-लोइयं कुप्पावयणियं लोगुत्तरिअं, (सू० २४) अथ किं तन्नोआगमतो भावावश्यकम् ?, अत्राऽऽह-नोआगमतो भावावश्यकं त्रिविधं प्रज्ञप्तं, तद्यथा| लौकिकं कुमावनिकं लोकोत्तरिकं च ॥ २४ ॥ तत्र प्रथमभेदनिर्णयार्थमाह
से किं तं लोइयं भावावस्सयं ?, २ पुवण्हे भारहं अवरण्हे रामायणं से तं लोइयं.
भावावस्सयं (सू० २५) __ अथ किं तल्लौकिकं भावावश्यकमिति ?, आह–'लोइयं भावावस्सयं पुवण्हे' इत्यादि, लोके भवं लौकिक यदिदं लोकः पूर्वाह्ने भारतमपराह्ने रामायणं वाचयति शृणोति वा, तल्लौकिकं भावावश्यक, लोके हि भार-19
| ॥२८॥ तरामायणयोर्वाचनं श्रवणं वा पूर्वाह्वापरालयोरेव रूढं, विपर्यये दोषदर्शनात्, ततश्चेत्थमनयोर्लोकेऽवश्यकरणी-1
Jain Education inte
For Private & Personel Use Only
Againelibrary.org