SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया ॥२२॥ PAASLARIOUS SHOROSAS प्राप्यावश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्यावश्यकत्वमुच्यत इति भावः, निग-1 | वृत्तिः मयन्नाह-सेत्त'मित्यादि, तदेतद्भव्यशरीरद्रव्यावश्यकमिति ॥ १७॥ उक्तो नोआगमतो द्रव्यावश्यकद्विती- | अनुयो. यभेदः, तृतीयभेदनिरूपणार्थमाह अधि० से किं तं जाणयसरीरभविअसरीरवतिरित्तं दवावस्सयं?, २ तिविहं पण्णत्तं, तं जहा-लोइअं कुप्पावयणियं लोउत्तरिअं (सू० १८) अथ किं तत् ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् , निर्वचनमाह-जाणगसरीरभवियसरीरवइरित्ते दवावस्सए तिविहे' इत्यादि, यत्र ज्ञशरीरभव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यां व्यतिरिक्तं-भिन्नं द्रव्यावश्यकमुच्यते, तच त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकं च ॥१८॥ तत्र प्रथमभेदं जिज्ञासुराह से किं तं लोइयं दव्वावस्सयं ?, २ जे इमे राईसरतलवरमांडबिअकोडुंबिअइब्भसेट्ठिसेणावइसत्थवाहप्पभितिओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पलकमलकोमलुम्मिलिअंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुअसुअमुह{जद्धरागस ॥२२॥ Jain Education international For Private & Personel Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy