________________
बद्धाउएत्ति कालओ केवच्चिरं होइ ?, जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडीतिभागं, अभिमुहनामगोए णं भंते! अभिमुहनामगोपत्ति कालओ केवच्चिरं होइ ?, जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं । इयाणीं को णओ कं संखं इच्छइ-तत्थ णेगमसंगहववहारा तिविहं संखं इच्छंति, तंजहा- एगभविअं बद्धाउअं अभिमुहनामगोत्तं च, उज्जुसुओ दुविहं संखं इच्छइ, तंजहा- बद्धाउअं च अभिमुहनामगोतं च, तिणि सहनया अभिमुहणामगोत्तं संखं इच्छंति, से तं जाणयसरीरभविअसरीखइरित्ता दव्वसंखा । से तं नोआगमओ दव्वसंखा । से तं दव्वसंखा ।
सङ्ख्यानं सङ्ख्या संख्यायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम्, इह च सङ्ख्याशब्देन सङ्ख्याशङ्खयोर्द्वयोरपि ग्रहणं द्रष्टव्यं, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन पशुभूम्यादिवत् उक्तं च - "गोशब्दः पशुभृम्यप्सु, वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगे दृष्ट्यम्बुवज्रस्वर्गाभिधायकः ॥ १ ॥ एवमिहापि संखा इतिप्राकृतोक्तौ सङ्ख्या शङ्खाश्च प्रतीयन्ते ततो द्वयस्यापि ग्रहणम् । एवं च नामस्थापनाद्रव्यादिविचारेऽपि प्रक्रान्ते सङ्ख्या शङ्खा वा यत्र घटन्ते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति । 'से किं तं नामसंखे' त्यादि, सर्व पूर्वा
Jain Education International
For Private & Personal Use Only
lainelibrary.org