________________
अनुयो०
मलधारीया
॥२३०॥
दृष्टान्तत्रयेण दिग्मात्रदर्शनमेव कृतं, यावता यत्किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचारः प्रवर्तते ४
वृत्तिः इत्यलं बहुजल्पितेनेति ॥ १४८ ॥ इतः क्रमप्राप्त सङ्ख्याप्रमाणं विवरीषुराह
उपकमे से किं तं संखप्पमाणे ?, २ अट्टविहे पण्णत्ते, तंजहा-नामसंखा ठवणसंखा दव्वसंखा प्रमाणद्वारं
ओवम्मसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा । से किं तं नामसंखा?, २ जस्स णं जीवस्स वा जाव से तं नामसंखा । से किं तं ठवणसंखा?, २ जपणं कट्रकम्मे वा पोत्थकम्मे वा जाव से तं ठवणसंखा । नामठवणाणं को पइविसेसो?, नाम [पाएणं] आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा होज्जा। से किं तं दव्वसंखा ?, २ दुविहा पण्णत्ता, तंजहा-आगमओय नोआगमओ य, जाव से किं तं जाणयसरीरभविअसरीरवइरित्ता दव्वसंखा ?, २तिविहा पण्णत्ता, तंजहाएगभविए बद्धाउए अभिमुहणामगोत्ते अ । एगभविए णं भंते! एगभविएत्ति कालओ केवच्चिरं होइ ?, जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी, बद्धाउए णं भंते !
RECOCCAMERASACROSCR
MPBE
Jain Education International
For Private 3 Personal Use Only
www.jainelibrary.org