________________
अनुयो०
मलधा
रीया
॥ २१ ॥
Jain Education
कञ्चिद् दृष्टान्तः स्यादिति विकल्प्य पृच्छति-यथा कोऽत्र दृष्टान्तः ?, इति पृष्ठे सत्याह-यथाऽयं घृतकुम्भ आसीत्, अयं मधुकुम्भ आसीदित्यादि, एतदुक्तं भवति यथा मधुनि घृते वा प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽप्ययं मधुक्कुम्भः अयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्तते, तथा आवश्यककारणत्वपर्यायेऽतिक्रान्तेऽपि अतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यत इति भावः, निगमयन्नाह - 'से त'मि त्यादि, तदेतद् ज्ञशरीरद्रव्यावश्यकम् ॥ १६ ॥ उक्तो नोआगमतो द्रव्यावश्यक प्रथमभेदः, अथ द्वितीयभेदनिरूपणार्थमाह
से किं तं भविअसरीरदव्वावस्सयं ?, २ जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आत्तएणं सरीरसमुस्सएणं जिणोवदिट्टेणं भावेणं आवस्सएत्तिपयं सेयकाले सिक्खिस्सइ न ताव सिक्खड़, जहा को दिट्टंतो?, अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, सेत्तं भविअसरीरदव्वावस्सयं ( सू० १७ )
अथ किं तद्भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह - 'भवियसरीरदव्वावस्सयं जे जीवे इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायार्हस्तद्योग्य इत्यर्थः, तस्य शरीरं तदेव भाविभावावश्यककारणत्वात् द्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं किं पुनस्तदित्यत्रोच्यते-यो जीवो योनीजन्मत्वनिष्क्रान्तो
For Private & Personal Use Only
वृत्तिः
अनुयो०
अधि०
॥ २१ ॥
jainelibrary.org