________________
पणत्ते, तंजहा-सुत्तागमे अत्थागमे तदुभयागमे । अहवा-आगमे तिविहे पण्णत्ते, तंजहा-अत्तागमे अणंतरागमे परंपरागमे, तित्थगराणं अत्थस्स अत्तागमे गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्सवि अत्थस्सवि णो अत्तागमे णो अणंतरागमे परंपरागमे,
से तं लोगुत्तरिए, से तं आगमे, से तं णाणगुणप्पमाणे। गुरुपारम्पर्येणागच्छतीत्यागमः, आ-समन्ताद्गम्यन्ते-ज्ञायन्ते जीवादयः पदार्था अनेनेति वा आगमः, अयं च द्विधा प्रज्ञप्तः, तद्यथा-'लोइए'त्यादि, इदं चेहैव पूर्व भावश्रुतं विचारयता व्याख्यातं, यावत् से तं लोइए, से किं तं लोगुत्तरिए आगमेत्ति, 'अहवा आगमे तिविहे' इत्यादि, तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थ | एवार्थागमः, सूत्रार्थोभयरूपस्तु तदुभयागमः, अथवा अन्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तः, तद्यथा-आत्मा-18 गम इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमो, यथा तीर्थङ्कराणामर्थस्यात्मागमः, खयमेव केवलो(लेतो)पलब्धेः, गणधराणां तु सूत्रस्यात्मागमः, स्वयमेव ग्रथितत्वाद, अर्थस्थानन्तरागमः, अनन्तरमेव तीर्थकरादागतत्वाद्, उक्तं च-"अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउण"मित्यादि, गणधरशिष्याणां
१ अर्थे भाषते अर्हन् सूत्र प्रश्नन्ति गणधरा निपुणम् ।
JainEducation HD
For Private Personel Use Only
Delibrary.org