________________
पौलिकत्वमसिद्धं, महापाभिव्यङ्गयत्वाद्, देवदूत्तानमनत्रयम् ॥ उक्तं ज्ञानगुणा
अनुयो० जम्बूस्वामिप्रभृतीनां सूत्रस्थानन्तरागमः-अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परम्परागमः-गणधरेणैव । वृत्तिः मलधा- व्यवधानात्,तत ऊर्ध्वं प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागमः, तल्लक्षणायोगाद्, अपि तु पर
उपक्रमे रीया म्परागम एव, अनेन चागमस्य तीर्थकरादिप्रभवस्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्या
प्रमाणद्वारं पारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः, ताल्वादिभिरभिव्यज्यत एव शब्दो न तु क्रियते इति चेत्, ॥२१९॥
ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नवाद, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात्, न च वक्तव्य-वचनस्य पौगलिकत्वमसिद्धं, महाध्वनिपटलपूरितश्रवणबाधिर्यकुज्यस्खलनाद्यन्यथानुपपत्तेः, तस्मान्नैकान्तेनापौरुषेय|मागमवयः, ताल्वादिव्यापाराभिव्यङ्गयत्वाद, देवदत्तादिवाक्यवत्, इस्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते स्था-15) दानान्तरनिर्णीतत्वादिति । 'से सं लोगुत्तरिए इत्यादि निगमनत्रयम् ॥ उक्तं ज्ञानगुणप्रमाणमथ दर्शनगुणप्रमाPणमाह
से किं तं दंसणगुणप्पमाणे ?, २ वउविहे पण्णते, तंजहा-चक्खुदंसणगुणप्पमाणे अचक्खुदसणगुणप्पमाणे ओहिदसणगुणप्पमाणे केवलदसणगुणप्पमाणे।चक्खुदंसणं मक्खुदंसणिस्स घडपडकडरहाइएसु दव्वेसु अचक्खुदंसणं अचक्खुदंसणिस्स
SACASSESAX-CA
॥२१९॥
Jan Education in
For Private Personal use only