________________
अनुयो०
मलधा
रीया
॥ २१८ ॥
Jain Education In
भावनीया, सर्ववैधर्म्य तु न कस्यचित्केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह - तथापि तस्य तेनैवोपम्यं क्रियते यथा नीचेन नीचसदृशं कृतं गुरुघातादीत्यादि, आह-नीचेन नीचसदृशं कृतमित्यादि ब्रुवता साधर्म्यमेवोक्तं स्यान्न वैधर्म्य, सत्यं, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीचः ?, ततः सकलजगद्विलक्षणप्रवृत्तत्वविवक्षया वैधर्म्यमिह भावनीयम्, एवं दासाद्युदाहरणेष्वपि वाच्यम् । 'से तं सव्ववेहम्मे इत्यादि निगमनत्रयम् ।
से किं तं आगमे ?, २ दुविहे पण्णत्ते, तंजहा - लोइए अ लोउत्तरिए अ । से किं तं लोइए ?, २ जपणं इमं अण्णाणिएहिं मिच्छादिट्टीएहिं सच्छंदबुद्धिमइविगप्पियं, तंजहा - भारहं रामायणं जाव चत्तारि वेआ संगोवंगा, से तं लोइए आगमे । से किं लोउतरिए ?, २ जपणं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयपच्चुप्पण्णमणागयजाणएहिं तिलुक्कवहिअमहिअपूइएहिं सव्वण्णूहिं सव्वदरसीहिं पणीअं दुवालसंगं गणिपिडगं, तंजहा- आयारो जाव दिट्टिवाओ | अहवा आगमे तिविहे प
For Private & Personal Use Only
+%
वृत्तिः
उपक्र प्रमाणद्वार
॥ २१८ ॥
jainelibrary.org