________________
अनुयो मलधा
वृत्तिः उपक्रमे प्रमाणद्वारं
रीया
॥२१५॥
मो संझा रत्ता पणिट्टा (द्धा) य ॥१॥ वारुणं वा महिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा-सुवुट्ठी भविस्सइ, से तं अणागयकालगहणं । एएसिं चेव विवज्जासे तिविहं गहणं भवइ, तंजहा-अतीयकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं। से किं तं अतीयकालगहणं?, नित्तिणाई वणाई अनिष्फण्णसस्सं वा मेइणी सुक्काणि अ कुंडसरणईदीहिअतडागाइं पासित्ता तेणं साहिज्जइ जहा-कुवुट्ठी आसी, से तं अतीयकालगहणं । से किं तं पडुप्पण्णकालगहणं?, २ साहुं गोअरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहा-दुभिक्खे वट्टइ, से तं पडुपण्णकालगहणं । से किं तं अणागयकालगहणं?, २ धूमायंति दिसाओ संविअमेइणी अपडिबद्धा । वाया नेरइआ खलु कुवुट्टीमेवं निवेयंति ॥१॥ अग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता ते णं साहिजइ जहा-कुवुट्ठी भविस्सइ, से तं अणागयकालगहणं, से तं विसेसदिटुं, से तं दिटुसाहम्मवं, से तं अणुमाणे ।
|॥२१५॥
Jain Education
M
iral
For Private Personal Use Only
jainelibrary.org