SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ तहा एगो पुरिसो जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करि-. सावणा तहा एगो करिसावणो, से तं सामण्णदिटुं। से किं तं विसेसदिटुं ?, २ से जहाणामए केई पुरुसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुवदिटुं पञ्चभिजाणेजा-अयं से पुरिसे, बहुणं करिसावणाणं मज्झे पुव्वदिटुं करिसावणं पञ्चभिजाणिज्जा, अयं से करिसावणे । तस्स समासओ तिविहं गहणं भवइ, तंजहा-अतीयकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं। से किं तं अतीयकालगहणं?, २ उत्तणाणि वणाणि निप्पण्णसस्सं वा मेइणिं पुण्णाणि अ कुंडसरणइदीहिआतडागाई पासित्ता तेणं साहिज्जइ जहा-सुवुट्ठी आसी, से तं अतीयकालगहणं । से किं तं पडुप्पण्णकालगहणं?, २ साडं गोअरग्गगयं विच्छड्डिअपउरभत्तपाणं पासित्ता तेणं साहिजइ जहा सुभिक्खे वट्टई, से तं पडुप्पण्णकालगहणं । से किं तं अणागंयकालगहणं ?, २-अब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुआ मेहा । थणियं वा उब्भा Jain Education Romal For Private Personel Use Only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy