________________
तहा एगो पुरिसो जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करि-. सावणा तहा एगो करिसावणो, से तं सामण्णदिटुं। से किं तं विसेसदिटुं ?, २ से जहाणामए केई पुरुसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुवदिटुं पञ्चभिजाणेजा-अयं से पुरिसे, बहुणं करिसावणाणं मज्झे पुव्वदिटुं करिसावणं पञ्चभिजाणिज्जा, अयं से करिसावणे । तस्स समासओ तिविहं गहणं भवइ, तंजहा-अतीयकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं। से किं तं अतीयकालगहणं?, २ उत्तणाणि वणाणि निप्पण्णसस्सं वा मेइणिं पुण्णाणि अ कुंडसरणइदीहिआतडागाई पासित्ता तेणं साहिज्जइ जहा-सुवुट्ठी आसी, से तं अतीयकालगहणं । से किं तं पडुप्पण्णकालगहणं?, २ साडं गोअरग्गगयं विच्छड्डिअपउरभत्तपाणं पासित्ता तेणं साहिजइ जहा सुभिक्खे वट्टई, से तं पडुप्पण्णकालगहणं । से किं तं अणागंयकालगहणं ?, २-अब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुआ मेहा । थणियं वा उब्भा
Jain Education
Romal
For Private Personel Use Only
jainelibrary.org