SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ अनुयो. मलधारीया वृत्तिः उपक्रमे प्रमाणद्वारं ॥२१२॥ डकारणं, से तं कारणेणं । से किं तं गुणेणं?, २ सुवण्णं निकसेणं पुष्फ गंधेणं लवणं रसेणं मइरं आसायएणं वत्थं फासेणं, से तं गुणेणं। से किं तं अवयवेणं?, २ महिसं सिंगेणं कुकुडं सिहाएणं हत्थिं विसाणेणं वराहं दाढाए मोरं पिच्छेणं आसं खुरेणं वग्धं नहेणं चमरिं वालग्गेणं वाणरं लंगुलेण दुपयं मणुस्सादि चउपयं गवमादि बहुपयं गोमिआदि सीहं केसरेणं वसहं कुकुहेणं महिलं वलयबाहाए, गाहा-परिअरबंधेण भडं जाणिज्जा महिलिअं निवसणेणं । सित्थेण दोणपागं कविं च एकाए गाहाए ॥१॥ से तं अवयवेणं । से किं तं आसएणं ?, २ अग्गिं धूमेणं सलिलं बलागेणं वुद्धिं अब्भविकारेणं कुलपुत्तं सीलसमायारेणं-[इङ्गिताकारितै यैः, क्रियाभिर्भाषितेन च।नेत्रवत्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः॥१॥] से तं आसएणं । से तं सेसवं । अनु-लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चान्मीयते-परिच्छिद्यते वस्त्वनेनेति अनुमानं, तच्च त्रिविधं-पूर्ववत् शे१ विषाणं तु शृङ्गे कोलेभदन्तयोरित्यभिधाननाममालोक्तेर्दन्तोऽर्थो विषाणस्य. २१२॥ Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy