________________
SAISIRISIRSATUA
लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतोऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाशिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रियप्रत्यक्षं तु यन्न भवति तन्नोइन्द्रियप्रत्यक्षं, नोशब्दस्य सर्वनिषेधपरत्वात्, यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम्-अवधिमनःपर्यायकेवलाख्यमिति भावार्थः।
से किं तं अणुमाणे ? २ तिविहे पण्णत्ते, तंजहा-पुव्व सेसवं दिवसाहम्मवं । से किं तं पुत्ववं? २-माया पुत्तं जहा नटुं, जुवाणं पुणरागयं । काई पञ्चभिजाणेज्जा, पुव्वलिंगेण केणई ॥१॥ तंजहा-खत्तेण वा वण्णेण वा लंछणेण वा मसेण वा तिलएण वा, से तं पुव्ववं । से किं तं सेसवं?, २ पंचविहं पण्णत्तं, तंजहा-कज्जेणं कारणेणं गुणेणं अवयवेणं आसएणं । से किं तं कज्जेणं?, २ संखं सद्देणं भेरिं ताडिएणं वसभं ढक्किएणं मोरं किंकाइएणं हयं हेसिएणं गयं गुलगुलाइएणं रहं घणघणाइएणं, से तं कज्जेणं । से किं तं कारणेणं?, २ तंतवो पडस्स कारणं ण पडो तंतुकारणं वीरणा कडस्स कारणं ण कडो वीरणाकारणं मिप्पिडो घडस्स कारणं ण. घडो मिप्पि
SOCOCCACADRESUGAONOCOCROS
Jain EducationLIAMIL
For Private & Personel Use Only
Law.jainelibrary.org