________________
अनुयो०
मलधा
रीया
॥ १९ ॥
गमो न होई तस्स निसेहो भवे देसे ॥ १ ॥” व्याख्या-क्रियाम्-आवर्तादिकां कुर्वन्नित्यध्याहारः आगमं चवन्दनकसूत्रादिकमुच्चारयन् भावशून्यो य आवश्यकं करोति, सोऽपि नोआगमतः, इह द्रव्यावश्यकमिति शेषः, अत्र च क्रिया आवर्तादिकाऽऽगमो न भवति, जडत्वाद्, आगमस्य च ज्ञानरूपत्वाद्, अतस्तस्याऽऽगमस्य | देशे क्रियालक्षणे- निषेधो भवति, क्रिया आगमो न भवतीत्यर्थः, अतो नोआगमत इति, इह किमुक्तं भ वति ? - देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिदमिति गाथार्थः ॥ तदेवं नोआगमत आगमाभावमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञसं, तद्यथा-ज्ञशरीरद्रव्यावश्यकं, भव्यशरीरद्रव्यावश्यकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ॥ १५ ॥ तत्राऽऽद्यभेदं विवरीषुराह
से किं तं जाणयसरीरदव्वावस्सयं ?, २ आवस्सएत्ति पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहिआगयं वा सिद्धसिलातलगयं वा पासित्ता णं कोई भणेज्जा - अहो ! णं इमेणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं आवस्सएत्तिपयं आघवियं पण्णविअं परूविअं दंसिअं निदंसिअं उवदंसिअं, जहा को दितो ?, अयं महुकुंभे आसी अयं घयकुंभे आसी, सेतं जाणयसरीरदव्वावस्सयं ( सू० १६ )
Jain Education International
For Private & Personal Use Only
वृत्तिः
अनुयो० अधि०
॥ १९ ॥
www.jainelibrary.org