________________
अनुयो.
मलधारीया
॥२०७॥
षष्ठो वर्गः पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सख्या भवति तस्या जघन्यपदिनो गर्भजमनुष्यात वृत्तिः | वर्तन्ते, सा चेयम् ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ अयं च राशिः कोटीकोट्यादिप्रकारेण केना
उपक्रमे प्यभिधातुं न शक्यते अतः पर्यन्तादारभ्याङ्कमानसङ्ग्रहार्थ गाथाद्वयम्-'छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य
प्रमाणद्वार तिन्नि चत्तारि । पंचेव तिणि नव पंच सत्त तिन्नेव तिन्नेव ॥१॥ चउ छ हो चउ एक्को पण दो छक्केगो य
अट्टेव । दो दो नव सत्तेव य अंकट्ठाणा पराहुत्ता ॥२॥ तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो है गर्भजमनुष्या वर्तन्ते इति स्थितम् । अमुमेवार्थ प्रकारान्तरेणाह-'अहव णं छन्नउईच्छेयणगयाई रासित्ति
छेदनकं-राशेरीकरणं ततः षण्णवतिच्छेदनानि यो राशिददाति पर्यन्ते च परिपूर्णेकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसख्याखरूपो मन्तव्यः, स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः, अयं हि पुनः पुनश्छिद्यमानोऽक्रियमाणः षण्णवतिच्छेदान् क्षमते, पर्यन्ते च परिपूणेकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते, कथं पुनः षण्णवतिच्छेदनानि भाव्यन्ते ?, उच्यते, प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि-चतुर्णामद्धे द्वौ तयोरप्यर्द्ध एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयं, द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टा, चतुर्थे षोडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभ- २०७॥ यगतान्यपि मील्यन्ते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा
SISUSTUSPROSESSISCO
For Private Personal Use Only
Jan Education
T
w
.jainelibrary.org