SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ FASS प्रस्तुतमनुष्य प्रकारः, स्फुटतरमेव प्रकारमाह-वत तदा प्रस्तुतमनुष्यसङ्ख्यामा यत्र गुण्यते स तावदा, चतुर्यमलपदस्य-वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य वधस्तात्प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम् , अत्राप्येतान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि, अथवा किमेतरस्फुटैः प्रकारैः, स्फुटतरमेव प्रकारमाह-'अहव णमित्यस्य शब्दस्य पाठान्तरस्य व्याख्या पूर्ववत्, षपष्टवर्गः पञ्चमवर्गेण यदा प्रत्युत्पन्नो-गुणितो भवति तदा प्रस्तुतमनुष्यसख्या समागच्छतीत्यर्थः, अथ कोऽयं ५ षष्ठो वर्गः? कश्वं पञ्चमवर्ग इति, अनोच्यते, विवक्षितः कश्चिद्राशिस्तेनैव राशिना यत्र गुण्यते स तावद्वर्गः, तत्रैकवर्गस्य वर्ग एक एव भवत्यतो वृद्धिरहितवादेष वर्ग एव न गण्यते, द्वयोश्च वर्गश्चत्वारो भवन्तीत्येष प्रथमो वर्गः, चतुर्णा वर्गः षोडशेति द्वितीयो वर्गः १६, षोडशानां वर्गों द्वे शते षट्पञ्चाशदंधिके इति तृतीयो |वर्गः २५६, अस्य राशेर्वर्गः पञ्चषष्टिसहस्राणि पश्च शतानि षटत्रिंशदधिकानीति चतुर्थो वर्गः ६५५३६, अस्य राशेर्वर्गः सार्द्धगाथया प्रोच्यते-'चत्तारि य कोडिसया अउणत्तीसं च हुंति कोडीओ। अउणावन्नं लक्खा सत्तर्हि चेव य सहस्सा ॥१॥ दो य सया छन्नउया पंचमवग्गो इमो विणिहिट्ठोत्ति अङ्कतोऽप्येष दयते ४२९४९६७२९६, अस्यापि राशेर्गाथात्रयेण वर्गः प्रतिपाद्यते-लक्खं कोडाकोडी चउरासीयं भवे सह-14 स्साई। चत्तारि अ सत्तट्ठा हुँति सया कोडीकोडीणं ॥१॥चउयालं लक्खाइं कोडीणं सत्त- चेव य सहस्सा। तिन्नि य सया य सत्तरि कोडीणं हंति नायव्वा ॥२॥ पंचाणऊइ लक्खा एगावन्नं भवे सहस्साई। छस्सोलसोत्तरसया एसो छट्टो हवइ वग्गो ॥३॥ अङ्कतोऽपि दयते १८४४६७४४०७३७०९५५१६१६, तदयं । 155 Jain Education Dixonal For Private Personel Use Only wjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy