________________
94%AISSANASSARISSA
जाहिं उस्सप्पिणीओसप्पिणीहिं खेत्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णं, मुक्केल्लया जहा ओहिआओरालिआ तहा भाणिअव्वा, मणुस्साणं भंते ! केवइआ वेउव्विअसरीरा पं०?, गो० ! दुविहा पं० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते वद्धेल्लया ते णं संखिजा समए २ अवहीरमाणा २ संखेजेणं कालेणं अवहीरंति, नो चेव णं अवहिआ सिआ, मुक्केल्लया जहा ओहिआ ओरालिआणं मुक्केल्लया तहा भा०, मणुस्साणं भंते! केवइया आहारगसरीरा पं०?, गो० ! दुविहा पण्णत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं सिअ अत्थि सिअ नत्थि, जइ अत्थि जहन्नेणं एको वा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहत्तं, मुक्केल्लया जहा ओहिआ, तेअगकम्मगसरीरा जहा एएसिं चेव ओरालिआ तहा भाणिअव्वा । इह मनुष्या द्विविधाः-वान्तपित्तादिजन्मानः सम्मूछेजाः स्त्रीगर्भोत्पन्ना गर्भजाश्च, तत्राद्याः कदाचिन्न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वादू, उत्पन्नानां तु
SAIRAKASSAROSANAS
Jain Educati
www.jainelibrary.org
For Private Personal Use Only
onal