________________
अनुयो० मलधारीया
वृत्तिः उपक्रमे प्रमाणद्वारं
॥२०५॥
दिया विसेसाहिया तेइंदिया विसेसाहिआ बेइंदिया विसेसाहिया एगिंदिया अणंतगुणा" तदेवमिह सूत्रे द्वीन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वात्तच्छरीराणामपि तदिह द्रष्टव्यं, प्रत्येकशरीराणां जीवसङ्ख्यायाः शरीरसख्यायाः तुल्यत्वादित्यलं प्रसङ्गेन, प्रकृतमुच्यते-तत्र पश्चेन्द्रियतिरश्चां बद्धानि वैक्रियशरीराण्यसख्येयानि सर्वदैव लभ्यन्ते, तानि च कालतोऽसख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्ययभागवय॑सख्येयश्रेणीनां यः प्रदेशराशिः तत्तुल्यानि, तासां च श्रेणीनां विष्कम्भसूचिरगुलप्रथमवर्गमूलस्यासख्येयभागः शेषभावना असुरकुमारवत्कार्यो ।
मणुस्साणं भंते! केवइया ओरालियसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं सिअ संखिजा सिअ असंखिज्जा जहाणपए संखेज्जा, संखिज्जाओ कोडाकोडीओ एगुणतीसं ठाणाइं तिजमलपयस्स उवरिं चउजमलपयस्स हेटा, अहव णं छट्टो वग्गो पंचमवग्गपडुप्पण्णो, अहव णं छपणउइछेअणगदायिरासी, उक्कोसपए असंखिजा, असंखिजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ उक्कोसपए रूवपक्खित्तेहिं मस्सेहिं सेढी अवहीरइ कालओ असंखि
MIRMIRMICROK
॥२०५॥
Jain Education
Bona
For Private & Personel Use Only
jainelibrary.org