SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ अनुयो. मलधारीया उपक्रमे प्रमाणद्वारं ॥१९८॥ पं० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं अणंता अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अणंता लोगा दवओ सिद्धेहिं अणंतगुणा सव्वजीवाणं अणंतभागूणा, तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणीओसप्पिणीहि अवहीरंति कालओ खेत्तओ अणंता लोगा दव्वओ सव्वजीवहिं अणंतगुणा सव्वजीववग्गस्स अर्णतभागो । केवइ० कम्मगसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा-बद्धे० मुक्के० जहा तेअगसरीरा तहा कम्मगसरीरावि भाणिअव्वा। तत्र नारकदेवानामेतानि सर्वदैव बद्धानि संभवन्ति, मनुष्यतिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले, ततः सामान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धान्यसख्येयानि लभ्यन्ते, तानि च कालतोसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्ख्येयभागवय॑सख्येयश्रेणीनां यः प्रदेशराशिस्तत्सडूनख्यानि संभवन्ति, मुक्तानि यथौदारिकाणि तथैव २ । अथौघत एवाहारकाण्याह| 'केवइया णं भंते! आहारगे'त्यादि, एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां जमा । ८ ॥ R- 6 Jain Education inal For Private & Personel Use Only OMainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy