SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Jain Education विप्रमुक्तौदारिकशरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पत्तिसम्भवाद् यथोक्तानन्तकसङ्गख्यान्यौदारिकशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितं तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, विभागतस्तूपरिष्टात् क्रमप्राप्तामिमां वक्ष्यति १ । अथौघत एव वैक्रियसङ्ख्यामाह— केवइआणं भंते! वेडव्विअसरीरा पं० ? गो० ! दुविहा पं०, तं०- बद्धेलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्या ते णं असंखिज्जा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखिजाओ सेढीओ पयरस्स असंखेज्जइभागो, तत्थ मुल्ला अनंता अनंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ सेसं जहा ओरालिअस्स मुक्केल्ल्या तहा एएवि भाणिअव्वा । केवइ० आहारगस ० ? गो० ! दुविहा० बद्धे० मुक्के०, तत्थ णं जे ते बद्धेल्या ते णं सिअ अत्थि सिअ नत्थि, जइ अस्थि जहणेणं एगो वा दो वा तिष्णि वा उक्कोसेणं सहस्सपुहत्तं, मुक्केल्लया जहा ओरा० तहा भाणिअव्वा । केवइया णं भंते! तेअगसरीरा पं० ?, गो० ! दुविहा For Private & Personal Use Only ww.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy