________________
वृत्तिः
अनुयो. अधिक
अनुयोन सन्त्यमी, निःसामान्यत्वात्, खरविषाणवत्, अथापरः पक्षस्तर्हि सामान्यमेव ते, तद्व्यतिरिक्तत्वात्, सामलधा- मान्यवरूपवत्, तस्मात्सामान्यव्यतिरेकेण विशेषासिद्धेयानि कानिचिद् द्रव्यावश्यकानि तानि तत्सामारीया न्याव्यतिरिक्तवादेकमेव संग्रहस्य द्रव्यावश्यकमिति । 'उज्जुसुयस्सेत्यादि ऋजु-अतीतानागतपरकीयपरिहा
रेण प्राञ्जलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः, अयं हि वर्तमानकालभाव्येव वस्तु अभ्युपगच्छति, ॥१८॥
नातीतं विनष्टत्वान्नाप्यनागतमनुत्पन्नत्वाद्, वर्तमानकालभाव्यपि खकीयमेव मन्यते खकार्यसाधकत्वात् खधनवत्, परकीयं तु नेच्छति खकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एक द्रव्यावश्यकमस्ति 'पुहुत्तं नेच्छईत्ति अतीतानागतभेदतः परकीयभेदतश्च 'पृथक्त्वं' पार्थक्यं नेच्छत्यसौ, किं तर्हि ?, वर्तमानकालीनं खगतमेव चाभ्युपैति, तचैकमेवेति भावः, 'तिण्हं सद्दनयाणमित्यादि, शब्दप्रधाना नयाः शब्दनया:-शब्दसमभिरूद्वैवंभूताः, ते हि शब्दमेव प्रधानमिच्छन्तीति, अर्थ तु गौणं, शब्दवशेनैवार्थप्रतीते, तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चानुपयुक्त इत्येतद्वस्तु, न सम्भवतीत्यर्थः, 'कम्हे ति कस्मादेवमुच्यते इत्याह-'जईत्यादि, यदि ज्ञायकस्तर्झनुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वाद्, इदमत्र हृदयम्-आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निीतम्, एतच्चामी न प्रतिपद्यन्ते, यतोयद्यावश्यकशास्त्रं जानाति कथमनुपयुक्त?:, अनुपयुक्तश्चेत् कथं जानाति?, ज्ञानस्योपयोगरूपत्वात्, | यद्प्यागमकारणत्वादात्मदेहादिकमागमत्वेनोक्तं, तद्प्यौपचारिकत्वामी न मन्यन्ते, शुद्धनयत्वेन मुख्यव
Jain Education ine
For Private Personal Use Only
Hainelibrary.org