SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अनु. ३३ Jain Education Inter पाणं कोडाकोडी भवेज्ज दसगुणिया । तं सुहुमस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं॥१॥ एएहिं सुहुमेहिं खेत्तप० सागरोवमेहिं किं पओअणं ?, एएहिं सुहुमपलि० साग० दिट्टिवाए दव्वा मविजंति (सू० १४३ ) उक्तं सप्रयोजनमद्वापल्योपमं क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयं, नवरं व्यावहारिकपल्योपमे 'जेणं तस्स पल्लस्से'त्यादि, तस्य पल्यस्यान्तर्गता नभः प्रदेशास्तैर्वालायैर्ये 'अष्कुण्ण'त्ति आस्पृष्टा - व्याप्ता आक्रान्ता इतियावत् तेषां सूक्ष्मत्वात् प्रतिसमय मेकैकापहारे असङ्ख्येया उत्सर्पिण्यव सर्पिण्योऽतिक्रामन्त्यतोऽसङ्ख्येयोत्सर्पिण्यव सर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यं, सूक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मैर्वालायैः स्पृष्टा अस्पृष्टाश्च नभः प्रदेशा गृह्यन्ते, अतस्तद्व्यावहारिकादसङ्ख्येयगुणकालमानं द्रष्टव्यम् । आहयदि स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते तर्हि वालायैः किं प्रयोजनं ?, यथोक्तपल्यान्तर्गतनभः प्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात् सत्यं, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टैरेव नभःप्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमा नोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति । 'तत्थ णं चोयए पण्णवग' मित्यादि, तत्र नभः प्रदेशानां स्पृष्टास्पृष्टत्वप्ररूपणे सति जातसन्देहः प्रेरकः प्रज्ञापकम् - आचार्यमेवमवादीत् भदन्त ! किमस्त्येतद् यदुत For Private & Personal Use Only elibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy