SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥१९३॥ तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैलारस्पृष्टाः?, पूर्वोक्तप्रकारेण वालाग्राणां वृत्तिः तत्र निविडतयाऽवस्थापनाच्छिद्रस्य कचिदप्यसम्भवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा नभःप्रदेशाः सन्तीति | उपक्रमे प्रच्छकाभिप्रायः, तत्रोत्तरं-हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः, इदं च दृष्टान्तमन्तरेण वाङ्मात्रतः प्रतिप- प्रमाणद्वारं तुमशक्तः पुनर्विनेयः पृच्छति-यथा कोऽत्र दृष्टान्तः?, प्रज्ञापक आह–से जहानामए' इत्यादि, अयमत्र भावार्थ:-कूष्माण्डानां-पुंस्फलानां भृते कोष्ठके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते येष्वद्यापि मातुलिङ्गानि-बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुनर्भृतोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु बिल्वानि प्रक्षिप्तानि, तान्यपि मान्तीत्येवं तावद यावत्सर्षपच्छिद्रेषु गङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वागदृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टनभ प्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासख्याता अस्पृष्टा नभःप्रदेशाः, दृश्यते च निविडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालितायाकीलकानां बहूनां तदन्तः प्रवेशः न चासौ शुषिरमन्तरेण संभवति, एवमिहापि भावनीयम् ॥ १४३ ।। कइविहा णं भंते ! दव्वा पण्णत्ता ?, गो०! दुविहा पण्णत्ता, तंजहा-जीवदव्वा य अजीवदवा य । अजीवदव्वा णं भंते ! कइविहा पण्णत्ता ?, गो०! दुविहा प०, तं ERASAANUARSAXXX ॥१९३॥ Simr.jainelibrary.org Jain Education For Private & Personal Use Only Alina
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy