________________
वृत्तिः
अनुयो० मलधारीया
अनुयो० अधि०
॥१७॥
स्सयं दव्वावस्सयाणि वा, से एगे दव्वावस्सए, उज्जुसुअस्स एगो अणुवउत्तो आगमतो एगं दव्वावस्सयं पुहुत्तं नेच्छइ, तिण्हं सदनयाणं जाणए अणुवउत्ते अवत्थु, कम्हा ?, जइ जाणए अणुवउत्ते न भवति जइ अणुवउत्ते जाणए ण भवति, तम्हा
णत्थि आगमओ दव्वावस्सयं। से तं आगमओ दव्वावस्सयं (सू०१४) इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते, 'नत्थि नएहिं विहुणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥१॥ इति वचनात्, अत इदमपि द्रव्यावश्यक नयैश्चिन्त्यते, ते च मूलभेदानाश्रित्य नैगमाद्यः सप्त, तदुक्तम्-"नेगमसंगहववहार उज्जुसुए चेव होई बो-18
ब्वे । सद्दे य समभिरूढे एवंभूते य मूलनया ॥१॥” तत्र नैगमस्तावत्कियन्ति द्रव्यावश्यकानीच्छतीत्याह है -'नेगमस्सेत्यादि सामान्यविशेषादिप्रकारेण नैकः अपि तु बहवो गमा-वस्तुपरिच्छेदा यस्यासौ निरुक्तविधिना ककारस्य लोपान्नैगमः, सामान्यविशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः, तस्य-नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत एक द्रव्यावश्यकं, द्वौ देवदत्तयज्ञदत्तावनुपयुक्तौ आगमतो दे द्रव्यावश्यके, त्रयो देवदत्तयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि, किं बहुना?, एवं यावन्तो देवदत्ताद-13
१ नास्ति नयैविहीनं सूत्रमर्थव जिनमते किञ्चित् । आसाथ तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥ १॥ २ नैगमः संग्रहो व्यवहार ऋजुसूत्रश्चैव भवति बोद्धव्यः । शब्दश्च समभिरूढ एवम्भूतष मूलनयाः ॥१॥
RSNASIRISAAAAAAAAAA
JainEducationaimal
For Private Personal Use Only