________________
सोऽपि संजातसंपूर्णविन्यथा तस्य विद्यालयाभदस्त दे च
तस्मिन्किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ पुनरुत्पतति पुनश्च निपतति, एवं च कुर्वन्तममुं विलोक्य श्रेणिकेन भगवान् पृष्टः-किमित्ययं महाभागः खेचरो विधुरितपक्षः पक्षीव नभसि किञ्चिदुत्पत्य पुनर्निपतति?, भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः, तं च निवेद्यमानं श्रुत्वा अभयकुमारः खेचरमुपसृत्यैवमवादीत्भोः खेचर! यदि मां समानसिद्धिकं करोषि तदा त्वविद्याक्षरमुपलभ्य कथयामि, प्रतिपन्नं च तेन, अभयकुमारस्य चैकस्मादपि पदादनेकपदाभ्यूहनशक्तिरस्तीति शेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितं खेचरस्य, सोऽपि संजातसंपूर्णविद्यो हृष्टः श्रेणिकसुताय विद्यासाधनोपायं कथयित्वा गतः समीहितप्रदेशमिति, एष दृष्टान्तः, उपनयस्त्वयम्-यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतं, तदुपरमे च व्यथैव विद्या, तथेहापि हीनाक्षरतायामर्थभेदस्तभेदे क्रियाभेदस्तद्भेदे च मोक्षाभावस्तभावे च दीक्षादिग्रहणवैयर्थ्यमेवेति । एवमधिकाक्षरादिष्वपि दोषाः सदृष्टान्ता अभ्यूह्य वाच्याः ॥१३॥
नेगमस्स णं एगो अणुवउत्तो आगमओ एगं व्वावस्सयं दोपिण अणुवउत्ता आगमओ दोण्णि दवावस्सयाई तिणि अणुवउत्ता आगमओ तिणि दव्वावस्सयाई एवं जावइआ अणुवउत्ता आगमओ तावइआई दवावस्सयाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दवाव
Jain Educh an inte
For Private & Personel Use Only
G
enelibrary.org