________________
इदमप्युडारपल्योपमवत्सर्व भावनीयं, नवरमुद्धारकालस्येह वर्षशतमानत्वाद्व्यावहारिकपल्योपमे सङ्ख्येया वर्षकोव्योऽवसेयाः, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति ॥ १३९ ॥
णेरइयाणं भंते ! केवइयं कालं ठिई पं०?, गो०! जहन्नेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइं, रयणप्पहापुढविणेरइयाणं भंते! केवइयं कालं ठिइ पं०?, गो०! जहन्नेणं दस वा० उक्कोसेणं एगं सागरोवमं, अपजत्तगरयणप्पहापुढविणेरइयाणं भंते! केवइयं० पं०?, गो०! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, पजत्तगरयणप्प० नेरइयाणं भंते ! केवइ० पं०?, गो०! जहन्नेणं दसवा० अंतोमुहुत्तूणाई उक्कोसेणं एगं सागरोवमं अंतोमुहत्तोणं, सकरप्पहापुढविनेरइआणं भंते! केवइ० पं०?, गो०! जहन्नेणं एगं सागरोवमं उक्कोसेणं तिणि सागरोवमाइं, एवं सेसपुढवीसु पुच्छा भाणियव्वा, वालुअप्पहापुढविनेरइयाणं जह० तिणि सागरोवमाइं उक्को० सत्त सागरोवमाइं, पंकप्पहापु० जह० सत्त० उक्को० दस सा०, धूमप्पहा
Jain Education Internationa
For Private & Personal Use Only
www.jainelibrary.org