________________
अनुयो. मलधा
वृत्तिः उपक्रम प्रमाणद्वारं
रीया
॥१८३॥
ववहारिएहिं अद्धा०प० सागरो० किं प०?, एएहिं व० अद्धाप० साग० नत्थि किंचिप्प
ओअणं, केवलं पण्णव०, से तं ववहारिए अद्धापासे किं तं सुहुमे अद्धाप०१,२० पल्ले सिआ जोअणं आया० जोअणं उड्ढ० तं तिगुणं सविसे० परि०, से णं पल्ले एगाहिअबेआ० तेआ० जाव भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखेजाइं खंडाइं कज्जइ, ते णं वालग्गा दिट्टीओगाहणाओ असंखेज्जइभागमेत्ता सुहुमस्स पणग० सरीरोगाहणाओ असंखेजगुणा, ते णं वालग्गा णो अग्गी० जाव नो पलिविद्धंसिजा नो पूइत्ताए हव्वमा०, तओ णं वाससए २ एगमेगं वालग्गं अवहाय जावइएणं कालेणं से प० खी० नी० निल्लेवे णिट्ठिए भवइ, से तं सुहुमे अद्धा० । एएसिं पल्लाणं कोडाकोडि भवेज दसगुणिया । तं सुहमस्स अद्धासा० एगस्स भवे परिमाणं ॥१॥ एएहिं सुहुमेहिं अद्धाप० सागरोवमेहिं किं पओअणं ?, एएहिं सुहुमेहिं अद्धाप० साग० नेरइअतिरिक्खजोणिअमणुस्सदेवाणं आउअं मविजइ (सू० १३९)
Jain Education
For Private Personel Use Only
Mainelibrary.org