________________
प्रत्येक सप्तरज्जुप्रमाणो घनो जातः, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तवरूपं च लोकं संस्थाप्य सर्व भावनीयं, सिद्धान्ते च यत्र कचिदविशेषितायाः श्रेण्याः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा सा ग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः, तदियं सप्तर-18 ज्ज्वायामत्वात् प्रमाणाङ्गलतोऽसख्येययोजनकोटिकोट्यायता एकप्रादेशिकी श्रेणिः, सा च तयैव गुणिता प्रतरः, सोऽपि यथोक्तश्रेण्या गुणितो लोकः, अयमपि सख्येयेन राशिना गुणितः सख्येया लोकाः, असङ्ख्येयेन तु राशिना समाहतोऽसङ्ख्येया लोकाः, अनन्तैश्च लोकैरलोकः, नन्वङ्गुलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता, अलोकेन तु न किञ्चित्प्रमीयते इति कथं तस्य प्रमाणता?, उच्यते, यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात्, तदेवम् 'अंगुलविहत्थिरयणी'त्यादि गाथा व्याख्याता। समाप्तं च क्षेत्रप्रमाणमिति ॥१३४ ॥ अथ कालप्रमा-12 णमुच्यते
से किं तं कालप्पमाणे ?, २ दुविहे पण्णत्ते, तंजहा-पएसनिप्फण्णे अ विभागनिप्फण्णे अ (सू० १३५) ॥ से किं तं पएसणिप्फण्णे ?, २ एगसमयट्टिईए दुसमयट्टिईए तिसमयट्टिईए जाव दससमयट्टिईए असंखिज्जसमयट्टिईए, से तं पएसनिष्फण्णे (सू०
अनु.३०
Jan Education Inter
For Private
Personal use only
elibrary.org