________________
अनुयो० मलधा
वृत्तिः
रीया
॥१७५॥
१३६) ॥ से किं तं विभागनिप्फण्णे ?,-समयावलिअमुहुत्ता दिवसअहोरत्तपक्खमासा य । संवच्छरजुगपलिआ सागरओसप्पिपरिअट्टा ॥ १ ॥ ( सू० १३७)
उपक्रमे
प्रमाणद्वारं गतार्थमेव, नवरमिह प्रदेशाः-कालस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नं, तत्रैकसमयस्थितिकः परमाणुः स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नो, द्विसमयस्थितिकस्तु द्वाभ्याम् , एवं यावदसङ्ख्येयसमय-18 स्थितिकोऽसङ्ख्येयैः कालप्रदेशनिवृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति, प्रमाणता चेह प्रदे
शनिष्पन्नद्रव्यप्रमाणबद्भावनीया, विभागनिष्पन्नं तु समयादि, तथा चाह–'समयावलिय'गाहा, एतां च |गाथां खयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थ तावदाह
से किं तं समए ?, समयस्स णं परूवणं करिस्सामि, से जहानामए तुण्णागदारए सिआ तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपाणिपायपासपिटुंतरोरुपरिणते तलजमलजयलपरिघणिभबाह चम्मेटगदहणमट्रिअसमाहतनिचितगत्तकाए उरस्सबलसमण्णागए लंघणपवणजइणवायामसमत्थे छेए दक्खे पत्तटे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतीं पडसाडियं (वा) पट्टसाडियं वा गहाय सयराहं
॥१७५॥
Jan Education
For Private Personel Use Only