________________
अनुयो० मलधारीया
॥१७४॥
यावधिक तहस्य सिदशीनरज्जुन बाहत्यता
सभागाभ्यामधिकं रज्जुत्रयविष्कम्भम् , इह चतुर्णी खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, के-II वृत्तिः वलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहस्रभागः, एकदिग्वर्तित्वादेव, अपराभ्यामपि द्वाभ्यामि- उपक्रमे स्थमेवेत्यतस्तदद्यधिकत्वमुक्तं देशोनसप्तरजच्छ्रितं, बाहल्यतस्तु ब्रह्मलोकमध्ये पश्चरज्जुबाहल्यमन्यत्र त्व-प्रमाणद्वारं नियतं जायते, इदं च सर्व गृहीत्वा आधस्त्यसंवर्तितलोकार्द्धस्योत्तरपार्श्वे संघात्यते, एवं च योजिते आधस्त्य-18 खण्डस्योच्छये यदितरोच्छ्रयादधिकं तद् खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्ध्वायतं संघात्यते, एवं च सातिरेकाः पञ्च रज्जवः क्वचिद्वाहल्यं सिद्ध्यति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुवाहल्यं प्रागुक्तम् , अत उपरितनखण्डवाहल्याद्देशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानबाहल्यादई गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत्सर्वमप्येतच्चतुरश्रीकृतनभाखण्डं कियत्यपि प्रदेशे रज्ज्वसङ्ख्येयभागाधिकाः षट् रजवो भवन्ति, व्यवहारतस्तु सर्व सप्तरज्जुबाहल्यमिदमुच्यते, व्यवहारनयो हि किश्चिन्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, देशतोऽपि च दृष्टं बाहल्यादिधर्म परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भावः, अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्या, आयामविष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणमिदं जातं, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जुप्रमाणता दृश्यते, तदेवं व्यवहारनयमतेनायामविष्कम्भवाहल्यैः
||१७४॥ । १ खड् खपुण् भेदे इति चौरादिपाठेऽपि अनिल्यो णिचुरादीनामिति नात्र णिजागमः.
त्यपि प्रदेशे त किञ्चिन्यूनसप्तहा वस्तुन्यध्यवस्यानभाज्यां तु प्रत्ये
Jain Education
RMr.jainelibrary.org
a
For Private Personal Use Only
l