SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ __'अस्संखेज्जाउ जोयणकोडाकोडीओ सेदित्ति अनन्तरनिणीतप्रमाणाङ्गलेन यद्योजनं तेन योजनेनासङ्ख्येया| छायोजनकोटीकोव्यः संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणिर्भवति, कथं पुनर्लोकः संवर्त्य समचतुरश्रीक्रि यते?, उच्यते,इह स्वरूपतो लोकस्तावचतुर्दशरज्जच्छितः, अधस्ताद्देशोनसप्तरज्जुविस्तरः, तियेग्लोकमध्ये एकरज्जुविस्तृतः, ब्रह्मलोकमध्ये पश्चरज्जुविस्तीर्णी, उपरि तु लोकान्त एकरज्जुविष्कम्भः, शेषस्थानेषु कचित्कोऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम् । एवं स्थितोऽसौ लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते, तथाहि-रज्जुविस्तीणोंयावसनाडिकाया दक्षिणदिग्वबंधोलोकखण्डमधस्ताद्देशोनरज्जुनयविस्तीर्ण क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्ज्वसङ्ख्ययभागविष्कम्भं सातिरेकसप्तरजच्छितंगृहीत्वात्रसनाडिकाया एवोत्तरपार्श्वे विपरीत सङ्घात्यते, अधस्तनं भागमुपरिकृत्वा उपरितनं चाधः समानीय संयोज्यत इत्यर्थः, एवं च कृते अधोवर्तिलोकस्याई देशोनरज्जुचतुष्टयविस्तीर्ण सातिरेकसप्तरजूच्छ्रितं बाहल्यतोऽपि अधः कचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते, इदानीमुपरितनलोकार्द्ध संवर्यते-तत्रापि रज्जुविस्तरायास्त्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येक द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकातरसमीपे अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुनयोच्छ्रिते बुद्ध्या गृहीत्वा तस्या एवोत्तरपार्श्वे पूर्वोक्तस्वरूपेण वैपरीत्येन सहायेते, एवं च कृते उपरितनं लोकस्याई द्वाभ्यामङ्गुलसह इख्येयभागविष्कम्भसानिखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीन क्रयते, तथाहि-रज्जविस्तीर्णाया in Educati o n For Private Personel Use Only G w.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy