________________
अनुयो०
मलधा
रीया
॥ १७३ ॥
Jain Education
लियाणं'ति नरकावासपङ्कीनां 'निरयपत्थडाण'ति 'तेरेक्कारस नव सत्त पंच तिन्निय तहेव एक्को ये' त्यादिना प्रतिपादितानां नरकप्रस्तटानां, शेषं प्रतीतं, नवरं 'टंकाणं'ति छिन्नटङ्कानां 'कूडाणं'ति रत्नकूटादीनां 'सेला'ति मुण्डपर्वतानां 'सिहरीण'ति पर्वतानामेव शिखरवतां 'पभाराणं'ति तेषामेवेषन्नतानां 'वेलाणं'ति जलधिवेलाविषयभूमीनामूर्ध्वाधो भूमिमध्येऽवगाहः, तदेवम् ' अंगुलविहत्थिरयणी' त्यादिगाथोपन्यस्ताङ्गुलादीनि योजनावसानानि पदानि व्याख्यातानि । साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह—
से समासओ तिविहे पण्णत्ते, तंजहा-सेढीअंगुले पयरंगुले घणंगुले, असंखेज्जाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेज्जएणं लोगो गुणिओ संखेज्जा लोगा असंखेज्जएणं लोगो गुणिओ असंखेज्जा लोगा अनंतेणं लोगो गुणिओ अनंता लोगा । एएसि णं सेढिअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, सव्वथोवे सेढि - अंगुले, पयरंगुले असंखेज्जगुणे, घणंगुले असंखिज्जगुणे, से तं पमाणंगुले । से तं विभागफणे । से तं खेत्तप्पमाणे ( सू० १३४ )
For Private & Personal Use Only
वृत्तिः उपक्रमे प्रमाणद्वारं
॥ १७३ ॥
jainelibrary.org