SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ गऽपि तावममाणाकुले बालदीर्घा ललक्षणेन पावस्थितमेवेदं लस्या यद्येवमुत्सेधाङ्गलात्प्रमाणामुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुणमुक्तं ?, सत्यं, किन्तु प्रमाणाङ्गुलस्या तृतीयोत्सेधाङ्गुलरूपं बाहल्यमस्ति, ततो यदा खकीयबाहल्येन युक्तं यथाऽवस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गुलाचतु:शतगुणमेव भवति, यदा त्वर्धतृतीयोत्सेधाङ्गुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्य गुण्यते तदा अङ्गुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते, इद-12 मुक्तं भवति-अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे त्वर्द्धाङ्गुलं, ततोऽस्थापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः संपद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अलविष्कम्भा इयमपि सिद्धा, ततस्तिमृणामप्येतासामुपयुपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाडलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाडलात्तत्सहस्रगुणमुक्तं, | वस्तुतस्तु चतुःशतगुणमेव, अत एव पृथ्वीपर्वतविमानादिमानान्यनेनैव चतुःशतगुणेन अर्द्धतृतीयाङ्गुललक्षणखविष्कम्भान्वितेनानीयन्ते न तु सहस्रगुणया अङ्गुलविष्कम्भया सूच्यति, शेषं भावितार्थ, यावत् 'पुढवीणं ति रत्नप्रभादीनां 'कंडाणं ति रत्नकाण्डादीनां पातालाणं ति पातालकलशानां 'भवणाणं ति भवनप-1 त्यावासादीनां 'भवणपत्थडाणं'ति भवप्रस्तटा नरकप्रस्तटान्तरे तेषां 'निरयाण'ति नरकावासानां 'निरयाव १ अन्तर्भूतणिजर्थत्वात् संपाद्यते इति. Jain Education For Private & Personel Use Only R ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy