SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ थक्त्वं ४, तेषामेव गर्भजानां गव्यूतषटुं ५, तेषामेवापर्याप्तानामङ्गुलासख्येयभागः६, पर्याप्तानां षङ्गव्यूतानि ७ इति चतुष्पदस्थलचरपश्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि, साम्प्रतं विषधरायुरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यश्ववगाहना प्रोच्यते-तत्रौधिकोर परिसर्पाणां बहिपवर्तिगर्भजसोनाश्रित्योत्कृष्टा योजनसहस्रं १ सम्मूर्च्छनजानां योजनपृथक्त्वं २, तेषामप्यपर्याप्तानांअङ्गुलासङ्ख्येयभागः३, पर्याप्तानां योजनथक्त्वं ४, गर्भजानां सर्पाणां योजनसहस्रम् ५, अपर्याप्तानामङ्गुलासख्येयभागः ६, पर्याप्तानां योजनसहस्रम् ७ इत्युरःपरिसर्पेषु सप्त स्थानानि, एवं भुजपरिसर्पष्वपि गोधानकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेष्वाद्यपदे सामान्यगर्भजपदे पर्याप्तगर्भजपदे च गव्यूतपृथक्त्वं, सामान्यसम्मूर्छनजपदे पर्याप्तसम्मूछेनजपदे च धनुःपृथक्त्वं, शेषपदद्वयेऽङ्गुलासङ्ख्ययभागः, तदेवं स्थलचरेषु त्रिविधेष्वप्यवगाहना चिन्तिता, एवं खचरेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्राप्यपर्याप्तसम्मूर्छजापर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकं अङ्गुलासङ्ख्येयभागः, शेषेषु पञ्चसु स्थानेषु धनु पृथक्त्वं, तदेवं षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चामवगाहनां निरूप्य सङ्ग्रहं कुर्वन्नाह–'एत्थ संगहणिगाहाओ भवंति, तंजहा-'जोअणसहस्स गाउअपुहुत्त तत्तो अ जोयणपुहुत्तं । दुण्हं तु धणुपुहुत्तं संमुच्छिम होइ उच्चत्तं ॥१॥' सम्मृर्छजानां जलचरपश्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परतः, सम्मूच्छेनजचतुपदानां तु गव्यूतपृथक्त्वमेव, सम्मूछेजोर परिसणां योजनपृथक्त्वमेव, सम्मूछेनजभुजपरिसर्पखचरल अनु. २९ Jain Education in For Private & Personel Use Only M ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy