________________
वृत्तिः
अनुयो क्षणयोर्द्वयोः प्रत्येकं धनुःपृथक्त्वमेवेति । तदेवं सम्मूछेजविषयः सङ्ग्रहः कृतः। अथ गर्भजविषयं तं कुर्वन्नाहमलधा- "जोयणसहस्स छग्गाउआई तत्तो य जोयणसहस्सं । गाउयपुहुत्तभुयगे पक्खीसु भवे धणुपुहुत्तं ॥१॥"
उपक्रमे रीया दूगर्भजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव, गर्भजचतुष्पदानां षडेव गव्यूतानि, प्रमाणद्वारं
गर्भजोरःपरिसर्पाणां योजनसहस्रं, गर्भजभुजगानां गव्यूतपृथक्त्वं, गर्भजपक्षिणां धनुःपृथक्त्वमिति । इदं ॥१६९।।गाथाद्वयं कचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वात्तु लिखितम् । अथ मनुष्याणामवगाहना प्रोच्यते
मणुस्साणं भंते ! के महालिआ सरीरोगाहणा पं०?, गो०! जह० अंगुलअ० उक्को. तिण्णि गाउआइं, संमुच्छिममणुस्साणं पुच्छा, गो०! जह० अंगु० असंखे० उक्को० अंगु० असं०, अपज्जत्तगगब्भवक्कंतियमणुस्साणं पुच्छा, गो०! जह० अंगु० असं० उक्कोसेणवि अंगु० असं०, पजत्तगग० पुच्छा, गो०! जह० अंगुल० सं० उक्कोसेणं तिण्णि
गाउआइं। तत्रौधिकपदे देवकुर्वादिमनुष्याणामुत्कृष्टा त्रीणि गव्यूतानि १ वातपित्तशुक्रशोणितादिषु सम्मूछित-1॥१६९॥ मनुष्याणामुत्कर्षतोऽप्यनुलासङ्ख्ययभाग एव, ते ह्येतावदवगाहनायामेव वर्तमाना अपर्याप्ता एव नियन्ते,
RECERCOSMASSAGESRAELCOM
Jain Education in
God
For Private & Personal Use Only
jainelibrary.org