SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा वृत्तिः उपक्रमे प्रमाणद्वारं रीया ॥१६४॥ धणूसयाइं, तमाए भवधारणिज्जा० अंगुलस्स असं० उक्कोसेणं अड्डाइजाइं धणूसयाइं, उत्तरवे० अंगुलस्स सं० उक्कोसेणं पंच धणूसयाई, तमतमाए पुढवीए नेरइयाणं भंते! के महालिआ सरीरोगाहणा पं०?, गो० ! दुविहा पण्णत्ता, तंजहा-भवधारणिज्जा य उत्तरवे०, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असं० उक्कोसेणं पंच धणुसयाई. तत्थ णं जा सा उत्तरवेउव्विआ सा जहन्नणं अंगुलस्स सं० उक्कोसेणं धणुसहस्साई। असुरकुमाराणं भंते! के महालिआ सरीरोगाहणा पं०?, गो०! दुविहा पं० तं०-भवधारणिज्जा उत्तरवेउव्विआ य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अं० अ० उक्कोसेणं सत्त रयणीओ, उत्तरवेउव्विआ सा जहन्नेणं अंगुलस्स सं० उक्कोसेणं जोयणसयसहस्सं, एवं असुरकुमारगमेणं जाव थणियकुमाराणं भाणिअव्वं । अवगाहन्ते-अवतिष्ठन्ते जीवा अस्यामित्यवगाहना-नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेव वा, यद्यनेनोत्सेधाङ्गुलेन नारकादीनां शरीरावगाहना मीयते तर्हि भदन्त! नारकाणां तावत् 'के महालिया कि- यन्महती किं महत्त्वोपेता कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्च तीर्थकरैः १६४॥ in Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy