________________
भंते! के महालिआ सरीरोगाहणा पण्णत्ता?, गो०! दुविहा पण्णत्ता, तंजहा-भवधा० उत्तरवे०, तत्थ णं जा सा० सा ज० अंगुलस्स अ० उक्कोसेणं पण्णरस धणूई दुण्णि रयणीओ बारस अंगुलाई, तत्थ णं जा सा उत्तरवेउव्विआ सा जहन्नेणं अं. गुलस्स संखेजइभागं उक्कोसेणं एकतीसं धणूई इक्करयणी अ, वालुअप्पहापुढवीए णेरइयाणं भंते ! के महालिआ सरीरोगाहणा प०, गो०! दुविहा पण्णत्ता, तंजहाभवधा० उत्तरवे०, तत्थ णं जा सा भव० सा ज० अंगुलस्स अ० उक्कोसेणं एकतीसं धणूइं इक्करयणी अ, तत्थ णं जा सा उत्तर० अंगुलस्स संखेजइभागं उक्कोसेणं बासट्टि धणूइं दो रयणीओ अ, एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा, पंकप्पहाए पुढवीए भवधारणिज्जा जहन्नेणं अंगुलस्स असं० उक्कोसेणं बासहि धणूइं दो रयणीओ अ. उत्तरवे० जहन्नेणं अं० सं० उक्कोसेणं पणवीसं धणूसयं, धूमप्पहाए भवधा० अंगुल० अ० उक्कोसेणं पणवीसंधणुसयं, उत्तरवे० अंगुलस्स संखे० उक्कोसेणं अड्डाइजाइं
CARRAKAR
in Education International
For Private
Personel Use Only
www.jainelibrary.org