________________
वृत्तिः
उपक्रमे प्रमाणद्वारं
रीया
॥१६३॥
अनुयो.
स त्रसरेणुः, रथगमनोत्खातो रेणू रथरेणुः, वालाग्रलिक्षादयः प्रतीताः, देवकुरूत्तरकुरुहरिवर्षरम्यकादिनिवामलधा-1 सिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया, शेषं निर्णीतार्थमेव, यावत्
णेरइआणं भंते ! के महालिआ सरीरोगाहणा पण्णता?, गोयमा! दुविहा पण्णत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउव्विआ य, तत्थ णं जा सा भवधारणिज्जा सा णं जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंच धणुसयाई, तत्थ णं जा सा उत्तरवेउविआ सा जहण्णेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धणुसहस्सं, रयणप्पहाए पुढवीए नेरइआणं भंते ! के महालिआ सरीरोगाहणा पण्णत्ता ?, गो०! दुविहा पपणत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउविआ य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई, तत्थ णं जा सा उत्तरवेउविआ सा जहन्नेणं अंगुलस्स संखेजइभागं उकोसेणं पण्णरस धण दोन्नि रयणीओ बारस अंगुलाई, सक्करप्पहापुढवीए णेरइआणं
॥१६३॥
Jain Education in
For Private Personel Use Only
lainelibrary.org