SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ यणी अडयालीसं अंगुलाई कुच्छी छन्नवइ अंगुलाई से एगे दंडे इ वा धणू इ वा जुगे इ वा नालिआ इ वा अक्खे इ वा मुसले इ वा, एएणं धणुप्पमाणेणं दो धणुसहस्साई गाउअं चत्तारि गाउआइं जोअणं । एएणं उस्सेहंगुलेणं किं पओअणं?, एएणं उस्सेहंगुलेणं णेरइअतिरिक्खजोणिअमणुस्सदेवाणं सरीरोगाहणा मविजति । अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परमाणुतेति गम्यते, सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्षिणका, उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णश्लक्षिणका उत्श्लक्ष्णश्लक्ष्णिका, इतिशब्दः खरूपप्रदर्शने, वाशब्द उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यम्, एते चोत्लक्ष्णश्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणुनिष्पन्नत्वसाम्यं न व्यभिचरन्त्यतःप्रथमं निर्विशेषितमप्युक्तं 'सा एगा उसण्हसण्हियाइवा' इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टमभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, खतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा रेणुरूर्ध्वरेणुः, एतानि चोत्लक्ष्णश्लक्षिणकादीनि त्रीणि पदानि 'परमाणू तसरेणू' इत्यादिगाथायां अनुक्तान्यप्युपलक्षणत्वाद् द्रष्टव्यानि, त्रस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः अनु. २८ Jain Education in For Private & Personel Use Only Mainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy