________________
च्छेज्जा, से णं तत्थ विणिघायमावज्जेज्जा ?, नो इणटे समढे, णो खलु तत्थ सत्थं कमइ, से णं भंते! उदगावत्तं वा उदगबिंदुं वा ओगाहेज्जा ?, हंता ओगाहेजा, से णं तत्थ कुच्छेज्जा वा ? परियावज्जेज वा ?, णो इणटे समटे, नो खलु तत्थ सत्थं कमइ,-सत्येण सुतिक्खेणवि छित्तुं भेत्तुं च जं किर न सका । तं परमाणुं सिद्धा व
यंति आई पमाणाणं ॥ १॥ | उत्सेधः-'अणंताणं सुहमपरमाणुपोग्गलाण'मित्यादिक्रमेणोच्छ्रयो वृद्धिनयनं तस्माजातमङ्गुलमुत्सेधाङ्गुलम् , अथवा उत्सेधो-नारकादिशरीराणामुच्चैस्त्वं तत्स्वरूपनिर्णयार्थमङ्गुलमुत्सेधाडलं, तच्च कारणस्य परमाणुनसरेण्वादेरनेकविधत्वादनेकविधं प्रज्ञप्तं, तदेव कारणानेकविधत्वं दर्शयति-तद्यथेत्यादि, 'परमाणू' इत्यादिगाथां सूत्रकृत् खयमेव विवरीषुराह-से किं तं परमाणू इत्यादि, परमाणुर्द्विविधः प्रज्ञप्तः-सूक्ष्मो व्यावहारिकश्च, तत्र सूक्ष्मस्तत्स्वरूपाख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः, 'से किं तं ववहारिए' इत्यादि, ननु कियद्भिः सूक्ष्मैनें-13 श्वयिकपरमाणुभिरेको व्यावहारिकः परमाणुनिष्पद्यते?, अत्रोत्तरम्, 'अनंताण'मित्यादि, अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो ये समुदायाः-द्वयादिसमुदायात्मकानि वृन्दानि तेषां याः समितयो-बहूनि मील-IN नानि तासां समागमः-संयोग एकीभवनं समुदयसमितिसमागमः, तेन व्यावहारिकपरमाणुपुद्गल एको नि
खयमेव विवरीपुरास्थाप्या, अनधिकृत इत्यथः, अनोत्तरम्, 'अनंताणामला समितयो-बहूनि मान
Jain Education
a l
For Private 3 Personal Use Only
ANMainelibrary.org