________________
अनुयो. मलधा
उपक्रमे प्रमाणद्वारं
रीया
३१६०॥
से किं तं उस्सेहंगुले ?, २ अणेगविहे पण्णत्ते, तंजहा-परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूआ य जवो अट्टगुणविवडिआ कमसो ॥ १॥ से किं तं परमाणू?, २ दुविहे पण्णत्ते, तंजहा-सुहुमे अ ववहारिए अ, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ णं जे से ववहारिए से णं अणंताणताणं सुहुमपोग्गलाणं समुदयसमितिसमागमेणं ववहारिए परमाणुपोग्गले निफजइ, से णं भंते! असिधारं वा खुरधारं वा ओगाहेज्जा ?, हन्ता ओगाहेजा, से णं तत्थ छिज्जेज वा भिज्जेज वा ?, नो इणद्वे समढे, नो खलु तत्थ सत्थं कमइ, से णं भंते ! अगणिकायस्स मज्झंमज्झेणं वीइवएज्जा?, हंता विइवएज्जा, से णं भंते! तत्थ डहेज्जा ?, नो इणढे समटे, नो खलु तत्थ सत्थं कमइ, से णं भंते! पुक्खरसंवदृगस्स महामेहस्स मज्झंमज्झेणं वीइवएज्जा?, हंता वीइवएज्जा, से णं तत्थ उदउल्ले सिआ ?, नो इणटे समटे, णो खलु तत्थ सत्थं कमइ, से णं भंते! गंगाए महाणईए पडिसोयं हव्वमागच्छेज्जा?, हंता हव्वमाग
॥१६॥
Jain Education
For Private & Personel Use Only
jainelibrary.org