________________
अनुयो० द्रपद्यते, इदमुक्तं भवति-निश्चयनयः-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो वृत्तिः मलधा- द्विस्पर्शः कार्यलिङ्गश्च ॥१॥” इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति, यस्त्वेतैरनेकैर्जायते तं सां
उपक्रमे रीया शत्वात् स्कन्धमेव व्यपदिशति, व्यववहारस्तु तदनेकतानिष्पन्नोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति
प्रमाणद्वारं तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन ॥१६१॥
व्यावहारिकः परमाणुरुक्तः, न च वक्तव्यम्-अयं तर्हि शस्त्रच्छेदादिविषयो भवति, यतस्तनिषेधार्थमेव प्रश्नमुत्पातयति-से णं भंते!' इत्यादि, स भदन्त! व्यावहारिकपरमाणुः कदाचित् असिः-ख तद्धारां वा क्षुरोनापितोपकरणं तद्धारां वा अवगाहेत-आक्रामेद ?, अत्रोत्तरं, 'हन्तावगाहेतेति' हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनं, पुनः पृच्छति-स तत्रावगाढः संश्छिद्येत वाद्विधा क्रियेत भिद्येत वा-अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियते ?, उत्तरमाह-नायमथे: समथे:, नैतदेवमिति भावः, अत्रोपपत्तिमाह-न खल तत्र शस्त्रं कामति, इदमुक्तं भवति-यद्यप्यनन्तै: परमाणुभिनिष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्याप्यनन्तभेदत्वात् तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिकः परमाणुाह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः। पुनरप्याह-स भदन्ताग्निकायस्य-वहेमध्यमध्येन-अन्तरे व्यति- 18॥१६१॥ बजेद-गच्छेत् ?, हन्तेत्याद्युत्तरं पूर्ववत्, नवरं शस्त्रमिहाग्निशस्त्रं ग्राह्यं, पुनः पृच्छति-से णं भंते! पुक्खले'
SECREENSTRUARY
Jain Education in
For Private & Personal Use Only
XMainelibrary.org