________________
वृत्तिः
उपक्रमे प्रमाणद्वार
रीया
॥१५८॥
अनुयो० षट् प्रमाणविशेषा दण्डधनुर्युगनालिकाक्षमुशललक्षणा भवन्ति, तत्राक्षो-धूः शेषाश्च गतार्थाः, द्वे धनुःसहस्र मलधा-1|गव्यूतं, चत्वारि गव्यूतानि योजनम् ।
एएणं आयंगुलपमाणेणं किं पओअणं?, २ एएणं आयंगुलेणं जे णं जया मणुस्सा हवंति तेसि णं तया णं आयंगुलेणं अगडतलागदहनदीवाविपुक्खरिणीदीहियगुंजालिआओ सरा सरपंतिआओ सरसरपंतिआओ बिलपंतिआओ आरामुजाणकाणणवणवणसंडवणराईओ देउलसभापवाथभखाइअपरिहाओ पागारअहालयचरिअदारगोपुरपासायघरसरणलयणआवणसिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहसगडरहजाणजुग्गगिल्लिथिल्लिसिविअसंदमाणिआओ लोहीलोहकडाहकडिल्लयभंडमत्तोवगरणमाईणि अजकालिआइं च जोअणाई मविजंति, से समासओ तिविहे पण्णत्ते, तंजहा-सूईअंगुले पयरंगुले घणंगुले, अंगुलायया एगपएसिया सेढी सूइअंगुले, सुई सूईगुणिया पयरंगुले, पयरं सूइए गुणितं घणंगुले । एएसि णं भंते! सूइअंगुलपयरंगुलघणंगु
॥१५८॥
Jain Education
2
For Private & Personel Use Only
Mainelibrary.org